Original

के सदस्या बभूवुश्च सर्पसत्रे सुदारुणे ।विषादजननेऽत्यर्थं पन्नगानां महाभये ॥ २ ॥

Segmented

के सदस्या बभूवुः च सर्प-सत्त्रे सु दारुणे विषाद-जनने ऽत्यर्थम् पन्नगानाम् महा-भये

Analysis

Word Lemma Parse
के pos=n,g=m,c=1,n=p
सदस्या सदस्य pos=n,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
pos=i
सर्प सर्प pos=n,comp=y
सत्त्रे सत्त्र pos=n,g=n,c=7,n=s
सु सु pos=i
दारुणे दारुण pos=a,g=n,c=7,n=s
विषाद विषाद pos=n,comp=y
जनने जनन pos=a,g=n,c=7,n=s
ऽत्यर्थम् अत्यर्थम् pos=i
पन्नगानाम् पन्नग pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
भये भय pos=n,g=n,c=7,n=s