Original

अजस्रं निपतत्स्वग्नौ नागेषु भृशदुःखितः ।अल्पशेषपरीवारो वासुकिः पर्यतप्यत ॥ १९ ॥

Segmented

अजस्रम् निपत् अग्नौ नागेषु भृश-दुःखितः अल्प-शेष-परीवारः वासुकिः पर्यतप्यत

Analysis

Word Lemma Parse
अजस्रम् अजस्रम् pos=i
निपत् निपत् pos=va,g=m,c=7,n=p,f=part
अग्नौ अग्नि pos=n,g=m,c=7,n=s
नागेषु नाग pos=n,g=m,c=7,n=p
भृश भृश pos=a,comp=y
दुःखितः दुःखित pos=a,g=m,c=1,n=s
अल्प अल्प pos=a,comp=y
शेष शेष pos=n,comp=y
परीवारः परीवार pos=n,g=m,c=1,n=s
वासुकिः वासुकि pos=n,g=m,c=1,n=s
पर्यतप्यत परितप् pos=v,p=3,n=s,l=lan