Original

एवमाश्वासितस्तेन ततः स भुजगोत्तमः ।उवास भवने तत्र शक्रस्य मुदितः सुखी ॥ १८ ॥

Segmented

एवम् आश्वासितः तेन ततः स भुजग-उत्तमः उवास भवने तत्र शक्रस्य मुदितः सुखी

Analysis

Word Lemma Parse
एवम् एवम् pos=i
आश्वासितः आश्वासय् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
भुजग भुजग pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
उवास वस् pos=v,p=3,n=s,l=lit
भवने भवन pos=n,g=n,c=7,n=s
तत्र तत्र pos=i
शक्रस्य शक्र pos=n,g=m,c=6,n=s
मुदितः मुद् pos=va,g=m,c=1,n=s,f=part
सुखी सुखिन् pos=a,g=m,c=1,n=s