Original

तमिन्द्रः प्राह सुप्रीतो न तवास्तीह तक्षक ।भयं नागेन्द्र तस्माद्वै सर्पसत्रात्कथंचन ॥ १६ ॥

Segmented

तम् इन्द्रः प्राह सु प्रीतः न ते अस्ति इह तक्षक भयम् नाग-इन्द्र तस्माद् वै सर्प-सत्रात् कथंचन

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
सु सु pos=i
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
pos=i
ते त्वद् pos=n,g=,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इह इह pos=i
तक्षक तक्षक pos=n,g=m,c=8,n=s
भयम् भय pos=n,g=n,c=1,n=s
नाग नाग pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तस्माद् तद् pos=n,g=n,c=5,n=s
वै वै pos=i
सर्प सर्प pos=n,comp=y
सत्रात् सत्त्र pos=n,g=n,c=5,n=s
कथंचन कथंचन pos=i