Original

ततः सर्वं यथावृत्तमाख्याय भुजगोत्तमः ।अगच्छच्छरणं भीत आगस्कृत्वा पुरंदरम् ॥ १५ ॥

Segmented

ततः सर्वम् यथावृत्तम् आख्याय भुजग-उत्तमः अगच्छत् शरणम् भीत आगस्कृत्वा पुरंदरम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
यथावृत्तम् यथावृत्त pos=n,g=n,c=2,n=s
आख्याय आख्या pos=vi
भुजग भुजग pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
अगच्छत् गम् pos=v,p=3,n=s,l=lan
शरणम् शरण pos=n,g=n,c=2,n=s
भीत भी pos=va,g=m,c=1,n=s,f=part
आगस्कृत्वा आगस्कृ pos=vi
पुरंदरम् पुरंदर pos=n,g=m,c=2,n=s