Original

तक्षकस्तु स नागेन्द्रः पुरंदरनिवेशनम् ।गतः श्रुत्वैव राजानं दीक्षितं जनमेजयम् ॥ १४ ॥

Segmented

तक्षकः तु स नाग-इन्द्रः पुरन्दर-निवेशनम् गतः श्रुत्वा एव राजानम् दीक्षितम् जनमेजयम्

Analysis

Word Lemma Parse
तक्षकः तक्षक pos=n,g=m,c=1,n=s
तु तु pos=i
तद् pos=n,g=m,c=1,n=s
नाग नाग pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
पुरन्दर पुरंदर pos=n,comp=y
निवेशनम् निवेशन pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
श्रुत्वा श्रु pos=vi
एव एव pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
दीक्षितम् दीक्ष् pos=va,g=m,c=2,n=s,f=part
जनमेजयम् जनमेजय pos=n,g=m,c=2,n=s