Original

पततां चैव नागानां धिष्ठितानां तथाम्बरे ।अश्रूयतानिशं शब्दः पच्यतां चाग्निना भृशम् ॥ १३ ॥

Segmented

पतताम् च एव नागानाम् धिष्ठितानाम् तथा अम्बरे अश्रूयत अनिशम् शब्दः पच्यताम् च अग्निना भृशम्

Analysis

Word Lemma Parse
पतताम् पत् pos=va,g=m,c=6,n=p,f=part
pos=i
एव एव pos=i
नागानाम् नाग pos=n,g=m,c=6,n=p
धिष्ठितानाम् अधिष्ठा pos=va,g=m,c=6,n=p,f=part
तथा तथा pos=i
अम्बरे अम्बर pos=n,g=n,c=7,n=s
अश्रूयत श्रु pos=v,p=3,n=s,l=lan
अनिशम् अनिशम् pos=i
शब्दः शब्द pos=n,g=m,c=1,n=s
पच्यताम् पच् pos=va,g=m,c=6,n=p,f=part
pos=i
अग्निना अग्नि pos=n,g=m,c=3,n=s
भृशम् भृशम् pos=i