Original

वसामेदोवहाः कुल्या नागानां संप्रवर्तिताः ।ववौ गन्धश्च तुमुलो दह्यतामनिशं तदा ॥ १२ ॥

Segmented

वसा-मेदः-वहाः कुल्या नागानाम् सम्प्रवर्तिताः ववौ गन्धः च तुमुलो दह्यताम् अनिशम् तदा

Analysis

Word Lemma Parse
वसा वसा pos=n,comp=y
मेदः मेदस् pos=n,comp=y
वहाः वह pos=a,g=f,c=1,n=p
कुल्या कुल्या pos=n,g=f,c=1,n=p
नागानाम् नाग pos=n,g=m,c=6,n=p
सम्प्रवर्तिताः सम्प्रवर्तय् pos=va,g=f,c=1,n=p,f=part
ववौ वा pos=v,p=3,n=s,l=lit
गन्धः गन्ध pos=n,g=m,c=1,n=s
pos=i
तुमुलो तुमुल pos=a,g=m,c=1,n=s
दह्यताम् दह् pos=va,g=m,c=6,n=p,f=part
अनिशम् अनिशम् pos=i
तदा तदा pos=i