Original

जुह्वत्स्वृत्विक्ष्वथ तदा सर्पसत्रे महाक्रतौ ।अहयः प्रापतंस्तत्र घोराः प्राणिभयावहाः ॥ ११ ॥

Segmented

हु ऋत्विज् अथ तदा सर्प-सत्त्रे महा-क्रतौ अहयः प्रापतन् तत्र घोराः प्राणि-भय-आवहाः

Analysis

Word Lemma Parse
हु हु pos=va,g=n,c=7,n=p,f=part
ऋत्विज् ऋत्विज् pos=n,g=,c=7,n=p
अथ अथ pos=i
तदा तदा pos=i
सर्प सर्प pos=n,comp=y
सत्त्रे सत्त्र pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
क्रतौ क्रतु pos=n,g=m,c=7,n=s
अहयः अहि pos=n,g=m,c=1,n=p
प्रापतन् प्रपत् pos=v,p=3,n=p,l=lan
तत्र तत्र pos=i
घोराः घोर pos=a,g=m,c=1,n=p
प्राणि प्राणिन् pos=n,comp=y
भय भय pos=n,comp=y
आवहाः आवह pos=a,g=m,c=1,n=p