Original

एते चान्ये च बहवो ब्राह्मणाः संशितव्रताः ।सदस्या अभवंस्तत्र सत्रे पारिक्षितस्य ह ॥ १० ॥

Segmented

एते च अन्ये च बहवो ब्राह्मणाः संशित-व्रताः सदस्या अभवन् तत्र सत्रे पारिक्षितस्य ह

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
संशित संशित pos=a,comp=y
व्रताः व्रत pos=n,g=m,c=1,n=p
सदस्या सदस्य pos=n,g=m,c=1,n=p
अभवन् भू pos=v,p=3,n=p,l=lan
तत्र तत्र pos=i
सत्रे सत्त्र pos=n,g=n,c=7,n=s
पारिक्षितस्य पारिक्षित pos=n,g=m,c=6,n=s
pos=i