Original

शौनक उवाच ।सर्पसत्रे तदा राज्ञः पाण्डवेयस्य धीमतः ।जनमेजयस्य के त्वासन्नृत्विजः परमर्षयः ॥ १ ॥

Segmented

शौनक उवाच सर्प-सत्त्रे तदा राज्ञः पाण्डवेयस्य धीमतः जनमेजयस्य के तु आसन् ऋत्विजः परम-ऋषयः

Analysis

Word Lemma Parse
शौनक शौनक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सर्प सर्प pos=n,comp=y
सत्त्रे सत्त्र pos=n,g=n,c=7,n=s
तदा तदा pos=i
राज्ञः राजन् pos=n,g=m,c=6,n=s
पाण्डवेयस्य पाण्डवेय pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
जनमेजयस्य जनमेजय pos=n,g=m,c=6,n=s
के pos=n,g=m,c=1,n=p
तु तु pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
ऋत्विजः ऋत्विज् pos=n,g=m,c=1,n=p
परम परम pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p