Original

ततोऽब्रवीन्मन्त्रविदस्तान्राजा ब्राह्मणांस्तदा ।आहरिष्यामि तत्सत्रं संभाराः संभ्रियन्तु मे ॥ ९ ॥

Segmented

ततो ऽब्रवीन् मन्त्र-विदः तान् राजा ब्राह्मणान् तदा आहरिष्यामि तत् सत्रम् संभाराः संभ्रियन्तु मे

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽब्रवीन् ब्रू pos=v,p=3,n=s,l=lan
मन्त्र मन्त्र pos=n,comp=y
विदः विद् pos=a,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
राजा राजन् pos=n,g=m,c=1,n=s
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
तदा तदा pos=i
आहरिष्यामि आहृ pos=v,p=1,n=s,l=lrt
तत् तद् pos=n,g=n,c=2,n=s
सत्रम् सत्त्र pos=n,g=n,c=2,n=s
संभाराः सम्भार pos=n,g=m,c=1,n=p
संभ्रियन्तु सम्भृ pos=v,p=3,n=p,l=lot
मे मद् pos=n,g=,c=6,n=s