Original

आहर्ता तस्य सत्रस्य त्वन्नान्योऽस्ति नराधिप ।इति पौराणिकाः प्राहुरस्माकं चास्ति स क्रतुः ॥ ७ ॥

Segmented

आहर्ता तस्य सत्रस्य त्वन् न अन्यः ऽस्ति नर-अधिपैः इति पौराणिकाः प्राहुः अस्माकम् च अस्ति स क्रतुः

Analysis

Word Lemma Parse
आहर्ता आहर्तृ pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=n,c=6,n=s
सत्रस्य सत्त्र pos=n,g=n,c=6,n=s
त्वन् त्वद् pos=n,g=,c=5,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
इति इति pos=i
पौराणिकाः पौराणिक pos=n,g=m,c=1,n=p
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
अस्माकम् मद् pos=n,g=,c=6,n=p
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
क्रतुः क्रतु pos=n,g=m,c=1,n=s