Original

ऋत्विज ऊचुः ।अस्ति राजन्महत्सत्रं त्वदर्थं देवनिर्मितम् ।सर्पसत्रमिति ख्यातं पुराणे कथ्यते नृप ॥ ६ ॥

Segmented

ऋत्विज ऊचुः अस्ति राजन् महत् सत्रम् त्वद्-अर्थम् देव-निर्मितम् सर्प-सत्त्रम् इति ख्यातम् पुराणे कथ्यते नृप

Analysis

Word Lemma Parse
ऋत्विज ऋत्विज् pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
अस्ति अस् pos=v,p=3,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
महत् महत् pos=a,g=n,c=1,n=s
सत्रम् सत्त्र pos=n,g=n,c=1,n=s
त्वद् त्वद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
देव देव pos=n,comp=y
निर्मितम् निर्मा pos=va,g=n,c=1,n=s,f=part
सर्प सर्प pos=n,comp=y
सत्त्रम् सत्त्र pos=n,g=n,c=1,n=s
इति इति pos=i
ख्यातम् ख्या pos=va,g=n,c=1,n=s,f=part
पुराणे पुराण pos=n,g=n,c=7,n=s
कथ्यते कथय् pos=v,p=3,n=s,l=lat
नृप नृप pos=n,g=m,c=8,n=s