Original

अपि तत्कर्म विदितं भवतां येन पन्नगम् ।तक्षकं संप्रदीप्तेऽग्नौ प्राप्स्येऽहं सहबान्धवम् ॥ ४ ॥

Segmented

अपि तत् कर्म विदितम् भवताम् येन पन्नगम् तक्षकम् संप्रदीप्ते ऽग्नौ प्राप्स्ये ऽहम् सहबान्धवम्

Analysis

Word Lemma Parse
अपि अपि pos=i
तत् तद् pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
भवताम् भवत् pos=a,g=m,c=6,n=p
येन यद् pos=n,g=n,c=3,n=s
पन्नगम् पन्नग pos=n,g=m,c=2,n=s
तक्षकम् तक्षक pos=n,g=m,c=2,n=s
संप्रदीप्ते संप्रदीप् pos=va,g=m,c=7,n=s,f=part
ऽग्नौ अग्नि pos=n,g=m,c=7,n=s
प्राप्स्ये प्राप् pos=v,p=1,n=s,l=lrt
ऽहम् मद् pos=n,g=,c=1,n=s
सहबान्धवम् सहबान्धव pos=a,g=m,c=2,n=s