Original

यो मे हिंसितवांस्तातं तक्षकः स दुरात्मवान् ।प्रतिकुर्यां यथा तस्य तद्भवन्तो ब्रुवन्तु मे ॥ ३ ॥

Segmented

यो मे हिंस् तातम् तक्षकः स दुरात्मवान् प्रतिकुर्याम् यथा तस्य तद् भवन्तो ब्रुवन्तु मे

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
हिंस् हिंस् pos=va,g=m,c=1,n=s,f=part
तातम् तात pos=n,g=m,c=2,n=s
तक्षकः तक्षक pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
दुरात्मवान् दुरात्मवत् pos=a,g=m,c=1,n=s
प्रतिकुर्याम् प्रतिकृ pos=v,p=1,n=s,l=vidhilin
यथा यथा pos=i
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
भवन्तो भवत् pos=a,g=m,c=1,n=p
ब्रुवन्तु ब्रू pos=v,p=3,n=p,l=lot
मे मद् pos=n,g=,c=6,n=s