Original

उच्चावचाश्च बहवो नानावर्णा विषोल्बणाः ।घोराश्च परिघप्रख्या दन्दशूका महाबलाः ।प्रपेतुरग्नावुरगा मातृवाग्दण्डपीडिताः ॥ २५ ॥

Segmented

उच्चावचाः च बहवो नाना वर्णाः विष-उल्बणाः घोराः च परिघ-प्रख्याः दन्दशूका महा-बलाः प्रपेतुः अग्नौ उरगाः मातृ-वाग्दण्ड-पीडिताः

Analysis

Word Lemma Parse
उच्चावचाः उच्चावच pos=a,g=m,c=1,n=p
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
नाना नाना pos=i
वर्णाः वर्ण pos=n,g=m,c=1,n=p
विष विष pos=n,comp=y
उल्बणाः उल्बण pos=a,g=m,c=1,n=p
घोराः घोर pos=a,g=m,c=1,n=p
pos=i
परिघ परिघ pos=n,comp=y
प्रख्याः प्रख्या pos=n,g=m,c=1,n=p
दन्दशूका दन्दशूक pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
प्रपेतुः प्रपत् pos=v,p=3,n=p,l=lit
अग्नौ अग्नि pos=n,g=m,c=7,n=s
उरगाः उरग pos=n,g=m,c=1,n=p
मातृ मातृ pos=n,comp=y
वाग्दण्ड वाग्दण्ड pos=n,comp=y
पीडिताः पीडय् pos=va,g=m,c=1,n=p,f=part