Original

इन्दुरा इव तत्रान्ये हस्तिहस्ता इवापरे ।मत्ता इव च मातङ्गा महाकाया महाबलाः ॥ २४ ॥

Segmented

इन्दुरा इव तत्र अन्ये हस्ति-हस्तासः इव अपरे मत्ता इव च मातङ्गा महा-कायाः महा-बलाः

Analysis

Word Lemma Parse
इन्दुरा इन्दुर pos=n,g=m,c=1,n=p
इव इव pos=i
तत्र तत्र pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
हस्ति हस्तिन् pos=n,comp=y
हस्तासः हस्त pos=n,g=m,c=1,n=p
इव इव pos=i
अपरे अपर pos=n,g=m,c=1,n=p
मत्ता मद् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
pos=i
मातङ्गा मातंग pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
कायाः काय pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p