Original

एवं शतसहस्राणि प्रयुतान्यर्बुदानि च ।अवशानि विनष्टानि पन्नगानां द्विजोत्तम ॥ २३ ॥

Segmented

एवम् शत-सहस्राणि प्रयुतानि अर्बुदानि च अवशानि विनष्टानि पन्नगानाम् द्विजोत्तम

Analysis

Word Lemma Parse
एवम् एवम् pos=i
शत शत pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
प्रयुतानि प्रयुत pos=n,g=n,c=1,n=p
अर्बुदानि अर्बुद pos=n,g=n,c=1,n=p
pos=i
अवशानि अवश pos=a,g=n,c=1,n=p
विनष्टानि विनश् pos=va,g=n,c=1,n=p,f=part
पन्नगानाम् पन्नग pos=n,g=m,c=6,n=p
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s