Original

श्वेताः कृष्णाश्च नीलाश्च स्थविराः शिशवस्तथा ।रुवन्तो भैरवान्नादान्पेतुर्दीप्ते विभावसौ ॥ २२ ॥

Segmented

श्वेताः कृष्णाः च नीलाः च स्थविराः शिशवः तथा रुवन्तो भैरवान् नादान् पेतुः दीप्ते विभावसौ

Analysis

Word Lemma Parse
श्वेताः श्वेत pos=a,g=m,c=1,n=p
कृष्णाः कृष्ण pos=a,g=m,c=1,n=p
pos=i
नीलाः नील pos=a,g=m,c=1,n=p
pos=i
स्थविराः स्थविर pos=a,g=m,c=1,n=p
शिशवः शिशु pos=n,g=m,c=1,n=p
तथा तथा pos=i
रुवन्तो रु pos=va,g=m,c=1,n=p,f=part
भैरवान् भैरव pos=n,g=m,c=5,n=s
नादान् नाद pos=n,g=m,c=2,n=p
पेतुः पत् pos=v,p=3,n=p,l=lit
दीप्ते दीप् pos=va,g=m,c=7,n=s,f=part
विभावसौ विभावसु pos=n,g=m,c=7,n=s