Original

विस्फुरन्तः श्वसन्तश्च वेष्टयन्तस्तथा परे ।पुच्छैः शिरोभिश्च भृशं चित्रभानुं प्रपेदिरे ॥ २१ ॥

Segmented

विस्फुरन्तः श्वसन्तः च वेष्टय् तथा परे पुच्छैः शिरोभिः च भृशम् चित्रभानुम् प्रपेदिरे

Analysis

Word Lemma Parse
विस्फुरन्तः विस्फुर् pos=va,g=m,c=1,n=p,f=part
श्वसन्तः श्वस् pos=va,g=m,c=1,n=p,f=part
pos=i
वेष्टय् वेष्टय् pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
परे पर pos=n,g=m,c=1,n=p
पुच्छैः पुच्छ pos=n,g=n,c=3,n=p
शिरोभिः शिरस् pos=n,g=n,c=3,n=p
pos=i
भृशम् भृशम् pos=i
चित्रभानुम् चित्रभानु pos=n,g=m,c=2,n=s
प्रपेदिरे प्रपद् pos=v,p=3,n=p,l=lit