Original

ततः सर्पाः समापेतुः प्रदीप्ते हव्यवाहने ।विवेष्टमानाः कृपणा आह्वयन्तः परस्परम् ॥ २० ॥

Segmented

ततः सर्पाः समापेतुः प्रदीप्ते हव्यवाहने विवेष्टमानाः कृपणा आह्वयन्तः परस्परम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सर्पाः सर्प pos=n,g=m,c=1,n=p
समापेतुः समापत् pos=v,p=3,n=p,l=lit
प्रदीप्ते प्रदीप् pos=va,g=m,c=7,n=s,f=part
हव्यवाहने हव्यवाहन pos=n,g=m,c=7,n=s
विवेष्टमानाः विवेष्ट् pos=va,g=m,c=1,n=p,f=part
कृपणा कृपण pos=a,g=m,c=1,n=p
आह्वयन्तः आह्वा pos=va,g=m,c=1,n=p,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s