Original

पुरोहितमथाहूय ऋत्विजं वसुधाधिपः ।अब्रवीद्वाक्यसंपन्नः संपदर्थकरं वचः ॥ २ ॥

Segmented

पुरोहितम् अथ आहूय ऋत्विजम् वसुधा-अधिपः अब्रवीद् वाक्य-सम्पन्नः संपद्-अर्थ-करम् वचः

Analysis

Word Lemma Parse
पुरोहितम् पुरोहित pos=n,g=m,c=2,n=s
अथ अथ pos=i
आहूय आह्वा pos=vi
ऋत्विजम् ऋत्विज् pos=n,g=m,c=2,n=s
वसुधा वसुधा pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वाक्य वाक्य pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
संपद् सम्पद् pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
करम् कर pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s