Original

कम्पयन्तश्च सर्वेषामुरगाणां मनांसि ते ।सर्पानाजुहुवुस्तत्र सर्वानग्निमुखे तदा ॥ १९ ॥

Segmented

कम्पय् च सर्वेषाम् उरगाणाम् मनांसि ते सर्पान् आजुहुवुः तत्र सर्वान् अग्नि-मुखे तदा

Analysis

Word Lemma Parse
कम्पय् कम्पय् pos=va,g=m,c=1,n=p,f=part
pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
उरगाणाम् उरग pos=n,g=m,c=6,n=p
मनांसि मनस् pos=n,g=n,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
सर्पान् सर्प pos=n,g=m,c=2,n=p
आजुहुवुः आहु pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
अग्नि अग्नि pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
तदा तदा pos=i