Original

ततः कर्म प्रववृते सर्पसत्रे विधानतः ।पर्यक्रामंश्च विधिवत्स्वे स्वे कर्मणि याजकाः ॥ १७ ॥

Segmented

ततः कर्म प्रववृते सर्प-सत्त्रे विधानतः पर्यक्रामन् च विधिवत् स्वे स्वे कर्मणि याजकाः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
सर्प सर्प pos=n,comp=y
सत्त्रे सत्त्र pos=n,g=n,c=7,n=s
विधानतः विधान pos=n,g=n,c=5,n=s
पर्यक्रामन् परिक्रम् pos=v,p=3,n=p,l=lan
pos=i
विधिवत् विधिवत् pos=i
स्वे स्व pos=a,g=n,c=7,n=s
स्वे स्व pos=a,g=n,c=7,n=s
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
याजकाः याजक pos=n,g=m,c=1,n=p