Original

एतच्छ्रुत्वा तु राजा स प्राग्दीक्षाकालमब्रवीत् ।क्षत्तारं नेह मे कश्चिदज्ञातः प्रविशेदिति ॥ १६ ॥

Segmented

एतत् श्रुत्वा तु राजा स प्राच्-दीक्षा-कालम् अब्रवीत् क्षत्तारम् न इह मे कश्चिद् अज्ञातः प्रविशेद् इति

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तु तु pos=i
राजा राजन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
प्राच् प्राञ्च् pos=a,comp=y
दीक्षा दीक्षा pos=n,comp=y
कालम् काल pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
क्षत्तारम् क्षत्तृ pos=n,g=m,c=2,n=s
pos=i
इह इह pos=i
मे मद् pos=n,g=,c=6,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अज्ञातः अज्ञात pos=a,g=m,c=1,n=s
प्रविशेद् प्रविश् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i