Original

इत्यब्रवीत्सूत्रधारः सूतः पौराणिकस्तदा ।यस्मिन्देशे च काले च मापनेयं प्रवर्तिता ।ब्राह्मणं कारणं कृत्वा नायं संस्थास्यते क्रतुः ॥ १५ ॥

Segmented

इति अब्रवीत् सूत्रधारः सूतः पौराणिकः तदा यस्मिन् देशे च काले च मापना इयम् प्रवर्तिता ब्राह्मणम् कारणम् कृत्वा न अयम् संस्थास्यते क्रतुः

Analysis

Word Lemma Parse
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सूत्रधारः सूत्रधार pos=n,g=m,c=1,n=s
सूतः सूत pos=n,g=m,c=1,n=s
पौराणिकः पौराणिक pos=n,g=m,c=1,n=s
तदा तदा pos=i
यस्मिन् यद् pos=n,g=m,c=7,n=s
देशे देश pos=n,g=m,c=7,n=s
pos=i
काले काल pos=n,g=m,c=7,n=s
pos=i
मापना मापना pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
प्रवर्तिता प्रवर्तय् pos=va,g=f,c=1,n=s,f=part
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
कारणम् कारण pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
संस्थास्यते संस्था pos=v,p=3,n=s,l=lrt
क्रतुः क्रतु pos=n,g=m,c=1,n=s