Original

यज्ञस्यायतने तस्मिन्क्रियमाणे वचोऽब्रवीत् ।स्थपतिर्बुद्धिसंपन्नो वास्तुविद्याविशारदः ॥ १४ ॥

Segmented

यज्ञस्य आयतने तस्मिन् क्रियमाणे वचो ऽब्रवीत् स्थपतिः बुद्धि-सम्पन्नः वास्तु-विद्या-विशारदः

Analysis

Word Lemma Parse
यज्ञस्य यज्ञ pos=n,g=m,c=6,n=s
आयतने आयतन pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
क्रियमाणे कृ pos=va,g=n,c=7,n=s,f=part
वचो वचस् pos=n,g=n,c=2,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
स्थपतिः स्थपति pos=n,g=m,c=1,n=s
बुद्धि बुद्धि pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
वास्तु वास्तु pos=n,comp=y
विद्या विद्या pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s