Original

इदं चासीत्तत्र पूर्वं सर्पसत्रे भविष्यति ।निमित्तं महदुत्पन्नं यज्ञविघ्नकरं तदा ॥ १३ ॥

Segmented

इदम् च आसीत् तत्र पूर्वम् सर्प-सत्त्रे भविष्यति निमित्तम् महद् उत्पन्नम् यज्ञ-विघ्न-करम् तदा

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
पूर्वम् पूर्वम् pos=i
सर्प सर्प pos=n,comp=y
सत्त्रे सत्त्र pos=n,g=n,c=7,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
निमित्तम् निमित्त pos=n,g=n,c=1,n=s
महद् महत् pos=a,g=n,c=1,n=s
उत्पन्नम् उत्पद् pos=va,g=n,c=1,n=s,f=part
यज्ञ यज्ञ pos=n,comp=y
विघ्न विघ्न pos=n,comp=y
करम् कर pos=a,g=n,c=1,n=s
तदा तदा pos=i