Original

निर्माय चापि विधिवद्यज्ञायतनमीप्सितम् ।राजानं दीक्षयामासुः सर्पसत्राप्तये तदा ॥ १२ ॥

Segmented

निर्माय च अपि विधिवद् यज्ञ-आयतनम् ईप्सितम् राजानम् दीक्षयामासुः सर्प-सत्त्र-आप्त्यै तदा

Analysis

Word Lemma Parse
निर्माय निर्मा pos=vi
pos=i
अपि अपि pos=i
विधिवद् विधिवत् pos=i
यज्ञ यज्ञ pos=n,comp=y
आयतनम् आयतन pos=n,g=n,c=2,n=s
ईप्सितम् ईप्सय् pos=va,g=n,c=2,n=s,f=part
राजानम् राजन् pos=n,g=m,c=2,n=s
दीक्षयामासुः दीक्षय् pos=v,p=3,n=p,l=lit
सर्प सर्प pos=n,comp=y
सत्त्र सत्त्र pos=n,comp=y
आप्त्यै आप्ति pos=n,g=f,c=4,n=s
तदा तदा pos=i