Original

ऋद्ध्या परमया युक्तमिष्टं द्विजगणायुतम् ।प्रभूतधनधान्याढ्यमृत्विग्भिः सुनिवेशितम् ॥ ११ ॥

Segmented

ऋद्ध्या परमया युक्तम् इष्टम् द्विज-गण-आयुतम् प्रभू-धन-धान्य-आढ्यम् ऋत्विग्भिः सुनिवेशितम्

Analysis

Word Lemma Parse
ऋद्ध्या ऋद्धि pos=n,g=f,c=3,n=s
परमया परम pos=a,g=f,c=3,n=s
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
इष्टम् इष्ट pos=n,g=n,c=1,n=s
द्विज द्विज pos=n,comp=y
गण गण pos=n,comp=y
आयुतम् आयुत pos=a,g=n,c=1,n=s
प्रभू प्रभू pos=va,comp=y,f=part
धन धन pos=n,comp=y
धान्य धान्य pos=n,comp=y
आढ्यम् आढ्य pos=a,g=n,c=1,n=s
ऋत्विग्भिः ऋत्विज् pos=n,g=m,c=3,n=p
सुनिवेशितम् सुनिवेशित pos=a,g=n,c=1,n=s