Original

ततस्ते ऋत्विजस्तस्य शास्त्रतो द्विजसत्तम ।देशं तं मापयामासुर्यज्ञायतनकारणात् ।यथावज्ज्ञानविदुषः सर्वे बुद्ध्या परं गताः ॥ १० ॥

Segmented

ततस् ते ऋत्विजः तस्य शास्त्रतो द्विजसत्तम देशम् तम् मापयामासुः यज्ञ-आयतन-कारणात् यथावत् ज्ञान-विद्वस् सर्वे बुद्ध्या परम् गताः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
ऋत्विजः ऋत्विज् pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
शास्त्रतो शास्त्र pos=n,g=n,c=5,n=s
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s
देशम् देश pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
मापयामासुः मापय् pos=v,p=3,n=p,l=lit
यज्ञ यज्ञ pos=n,comp=y
आयतन आयतन pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s
यथावत् यथावत् pos=i
ज्ञान ज्ञान pos=n,comp=y
विद्वस् विद्वस् pos=a,g=m,c=6,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
परम् पर pos=n,g=n,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part