Original

सूत उवाच ।एवमुक्त्वा ततः श्रीमान्मन्त्रिभिश्चानुमोदितः ।आरुरोह प्रतिज्ञां स सर्पसत्राय पार्थिवः ।ब्रह्मन्भरतशार्दूलो राजा पारिक्षितस्तदा ॥ १ ॥

Segmented

सूत उवाच एवम् उक्त्वा ततः श्रीमान् मन्त्रिभिः च अनुमोदितः आरुरोह प्रतिज्ञाम् स सर्प-सत्राय पार्थिवः ब्रह्मन् भरत-शार्दूलः राजा पारिक्षितः तदा

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ततः ततस् pos=i
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
मन्त्रिभिः मन्त्रिन् pos=n,g=m,c=3,n=p
pos=i
अनुमोदितः अनुमोदय् pos=va,g=m,c=1,n=s,f=part
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
सर्प सर्प pos=n,comp=y
सत्राय सत्त्र pos=n,g=n,c=4,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
भरत भरत pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
पारिक्षितः पारिक्षित pos=n,g=m,c=1,n=s
तदा तदा pos=i