Original

स क्षिप्रमुदकं स्पृष्ट्वा रोषादिदमुवाच ह ।पितरं तेऽभिसंधाय तेजसा प्रज्वलन्निव ॥ ९ ॥

Segmented

स क्षिप्रम् उदकम् स्पृष्ट्वा रोषाद् इदम् उवाच ह पितरम् ते ऽभिसंधाय तेजसा प्रज्वलन्न् इव

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
उदकम् उदक pos=n,g=n,c=2,n=s
स्पृष्ट्वा स्पृश् pos=vi
रोषाद् रोष pos=n,g=m,c=5,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
पितरम् पितृ pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽभिसंधाय अभिसंधा pos=vi
तेजसा तेजस् pos=n,g=n,c=3,n=s
प्रज्वलन्न् प्रज्वल् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i