Original

शशापाथ स तच्छ्रुत्वा पितरं ते रुषान्वितः ।ऋषेः पुत्रो महातेजा बालोऽपि स्थविरैर्वरः ॥ ८ ॥

Segmented

शशाप अथ स तत् श्रुत्वा पितरम् ते रुषा अन्वितः ऋषेः पुत्रो महा-तेजाः बालो ऽपि स्थविरैः वरः

Analysis

Word Lemma Parse
शशाप शप् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
तद् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
पितरम् पितृ pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
रुषा रुष् pos=n,g=f,c=3,n=s
अन्वितः अन्वित pos=a,g=m,c=1,n=s
ऋषेः ऋषि pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
बालो बाल pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
स्थविरैः स्थविर pos=a,g=m,c=3,n=p
वरः वर pos=a,g=m,c=1,n=s