Original

अक्षुद्रमनसूयं च वृद्धं मौनव्रते स्थितम् ।शरण्यं सर्वभूतानां पित्रा विप्रकृतं तव ॥ ७ ॥

Segmented

अक्षुद्रम् अनसूयम् च वृद्धम् मौन-व्रते स्थितम् शरण्यम् सर्व-भूतानाम् पित्रा विप्रकृतम् तव

Analysis

Word Lemma Parse
अक्षुद्रम् अक्षुद्र pos=a,g=m,c=2,n=s
अनसूयम् अनसूय pos=a,g=m,c=2,n=s
pos=i
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
मौन मौन pos=n,comp=y
व्रते व्रत pos=n,g=n,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
शरण्यम् शरण्य pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
पित्रा पितृ pos=n,g=m,c=3,n=s
विप्रकृतम् विप्रकृ pos=va,g=m,c=2,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s