Original

तपसा द्योतितात्मानं स्वेष्वङ्गेषु यतं तथा ।शुभाचारं शुभकथं सुस्थिरं तमलोलुपम् ॥ ६ ॥

Segmented

तपसा द्योतित-आत्मानम् स्वेषु अङ्गेषु यतम् तथा शुभ-आचारम् शुभ-कथम् सुस्थिरम् तम् अलोलुपम्

Analysis

Word Lemma Parse
तपसा तपस् pos=n,g=n,c=3,n=s
द्योतित द्योतय् pos=va,comp=y,f=part
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
स्वेषु स्व pos=a,g=n,c=7,n=p
अङ्गेषु अङ्ग pos=n,g=n,c=7,n=p
यतम् यम् pos=va,g=m,c=2,n=s,f=part
तथा तथा pos=i
शुभ शुभ pos=a,comp=y
आचारम् आचार pos=n,g=m,c=2,n=s
शुभ शुभ pos=a,comp=y
कथम् कथा pos=n,g=m,c=2,n=s
सुस्थिरम् सुस्थिर pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अलोलुपम् अलोलुप pos=a,g=m,c=2,n=s