Original

तपस्विनमतीवाथ तं मुनिप्रवरं नृप ।जितेन्द्रियं विशुद्धं च स्थितं कर्मण्यथाद्भुते ॥ ५ ॥

Segmented

तपस्विनम् अतीव अथ तम् मुनि-प्रवरम् नृप जित-इन्द्रियम् विशुद्धम् च स्थितम् कर्मणि अथ अद्भुते

Analysis

Word Lemma Parse
तपस्विनम् तपस्विन् pos=n,g=m,c=2,n=s
अतीव अतीव pos=i
अथ अथ pos=i
तम् तद् pos=n,g=m,c=2,n=s
मुनि मुनि pos=n,comp=y
प्रवरम् प्रवर pos=a,g=m,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियम् इन्द्रिय pos=n,g=m,c=2,n=s
विशुद्धम् विशुध् pos=va,g=m,c=2,n=s,f=part
pos=i
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
अथ अथ pos=i
अद्भुते अद्भुत pos=a,g=n,c=7,n=s