Original

महानतिक्रमो ह्येष तक्षकस्य दुरात्मनः ।द्विजस्य योऽददद्द्रव्यं मा नृपं जीवयेदिति ॥ ४० ॥

Segmented

महान् अतिक्रमो हि एष तक्षकस्य दुरात्मनः द्विजस्य यो ऽददद् द्रव्यम् मा नृपम् जीवयेद् इति

Analysis

Word Lemma Parse
महान् महत् pos=a,g=m,c=1,n=s
अतिक्रमो अतिक्रम pos=n,g=m,c=1,n=s
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
तक्षकस्य तक्षक pos=n,g=m,c=6,n=s
दुरात्मनः दुरात्मन् pos=a,g=m,c=6,n=s
द्विजस्य द्विज pos=n,g=m,c=6,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽददद् दा pos=v,p=3,n=s,l=lan
द्रव्यम् द्रव्य pos=n,g=n,c=2,n=s
मा मा pos=i
नृपम् नृप pos=n,g=m,c=2,n=s
जीवयेद् जीवय् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i