Original

मृतं सर्पं समासक्तं पित्रा ते जनमेजय ।वहन्तं कुरुशार्दूल स्कन्धेनानपकारिणम् ॥ ४ ॥

Segmented

मृतम् सर्पम् समासक्तम् पित्रा ते जनमेजय वहन्तम् कुरु-शार्दूल स्कन्धेन अनपकारिनम्

Analysis

Word Lemma Parse
मृतम् मृ pos=va,g=m,c=2,n=s,f=part
सर्पम् सर्प pos=n,g=m,c=2,n=s
समासक्तम् समासञ्ज् pos=va,g=m,c=2,n=s,f=part
पित्रा पितृ pos=n,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
जनमेजय जनमेजय pos=n,g=m,c=8,n=s
वहन्तम् वह् pos=va,g=m,c=2,n=s,f=part
कुरु कुरु pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
स्कन्धेन स्कन्ध pos=n,g=m,c=3,n=s
अनपकारिनम् अनपकारिन् pos=a,g=m,c=2,n=s