Original

परिहीयेत किं तस्य यदि जीवेत्स पार्थिवः ।काश्यपस्य प्रसादेन मन्त्रिणां सुनयेन च ॥ ३८ ॥

Segmented

परिहीयेत किम् तस्य यदि जीवेत् स पार्थिवः काश्यपस्य प्रसादेन मन्त्रिणाम् सुनयेन च

Analysis

Word Lemma Parse
परिहीयेत परिहा pos=v,p=3,n=s,l=vidhilin
किम् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
यदि यदि pos=i
जीवेत् जीव् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
काश्यपस्य काश्यप pos=n,g=m,c=6,n=s
प्रसादेन प्रसाद pos=n,g=m,c=3,n=s
मन्त्रिणाम् मन्त्रिन् pos=n,g=m,c=6,n=p
सुनयेन सुनय pos=n,g=m,c=3,n=s
pos=i