Original

ऋषेर्हि शृङ्गेर्वचनं कृत्वा दग्ध्वा च पार्थिवम् ।यदि गच्छेदसौ पापो ननु जीवेत्पिता मम ॥ ३७ ॥

Segmented

ऋषेः हि शृङ्गेः वचनम् कृत्वा दग्ध्वा च पार्थिवम् यदि गच्छेद् असौ पापो ननु जीवेत् पिता मम

Analysis

Word Lemma Parse
ऋषेः ऋषि pos=n,g=m,c=6,n=s
हि हि pos=i
शृङ्गेः शृङ्गिन् pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
दग्ध्वा दह् pos=vi
pos=i
पार्थिवम् पार्थिव pos=n,g=m,c=2,n=s
यदि यदि pos=i
गच्छेद् गम् pos=v,p=3,n=s,l=vidhilin
असौ अदस् pos=n,g=m,c=1,n=s
पापो पाप pos=a,g=m,c=1,n=s
ननु ननु pos=i
जीवेत् जीव् pos=v,p=3,n=s,l=vidhilin
पिता पितृ pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s