Original

अनन्तरमहं मन्ये तक्षकाय दुरात्मने ।प्रतिकर्तव्यमित्येव येन मे हिंसितः पिता ॥ ३६ ॥

Segmented

अनन्तरम् अहम् मन्ये तक्षकाय दुरात्मने प्रतिकर्तव्यम् इति एव येन मे हिंसितः पिता

Analysis

Word Lemma Parse
अनन्तरम् अनन्तर pos=a,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
तक्षकाय तक्षक pos=n,g=m,c=4,n=s
दुरात्मने दुरात्मन् pos=a,g=m,c=4,n=s
प्रतिकर्तव्यम् प्रतिकृ pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
एव एव pos=i
येन यद् pos=n,g=m,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
हिंसितः हिंस् pos=va,g=m,c=1,n=s,f=part
पिता पितृ pos=n,g=m,c=1,n=s