Original

श्रुत्वैतद्भवतां वाक्यं पितुर्मे स्वर्गतिं प्रति ।निश्चितेयं मम मतिर्या वै तां मे निबोधत ॥ ३५ ॥

Segmented

श्रुत्वा एतत् भवताम् वाक्यम् पितुः मे स्वर्गतिम् प्रति निश्चिता इयम् मम मतिः या वै ताम् मे निबोधत

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
एतत् एतद् pos=n,g=n,c=2,n=s
भवताम् भवत् pos=a,g=m,c=6,n=p
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
स्वर्गतिम् स्वर्गति pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
निश्चिता निश्चि pos=va,g=f,c=1,n=s,f=part
इयम् इदम् pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
वै वै pos=i
ताम् तद् pos=n,g=f,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
निबोधत निबुध् pos=v,p=2,n=p,l=lot