Original

निःश्वासमुष्णमसकृद्दीर्घं राजीवलोचनः ।मुमोचाश्रूणि च तदा नेत्राभ्यां प्रततं नृपः ।उवाच च महीपालो दुःखशोकसमन्वितः ॥ ३४ ॥

Segmented

निःश्वासम् उष्णम् असकृद् दीर्घम् राजीव-लोचनः मुमोच अश्रूणि च तदा नेत्राभ्याम् प्रततम् नृपः उवाच च महीपालो दुःख-शोक-समन्वितः

Analysis

Word Lemma Parse
निःश्वासम् निःश्वास pos=n,g=m,c=2,n=s
उष्णम् उष्ण pos=a,g=m,c=2,n=s
असकृद् असकृत् pos=i
दीर्घम् दीर्घ pos=a,g=m,c=2,n=s
राजीव राजीव pos=n,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
अश्रूणि अश्रु pos=n,g=n,c=2,n=p
pos=i
तदा तदा pos=i
नेत्राभ्याम् नेत्र pos=n,g=m,c=5,n=d
प्रततम् प्रतन् pos=va,g=n,c=2,n=s,f=part
नृपः नृप pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
महीपालो महीपाल pos=n,g=m,c=1,n=s
दुःख दुःख pos=n,comp=y
शोक शोक pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s