Original

सूत उवाच ।मन्त्रिणां तु वचः श्रुत्वा स राजा जनमेजयः ।पर्यतप्यत दुःखार्तः प्रत्यपिंषत्करे करम् ॥ ३३ ॥

Segmented

सूत उवाच मन्त्रिणाम् तु वचः श्रुत्वा स राजा जनमेजयः पर्यतप्यत दुःख-आर्तः प्रत्यपिंषत् करे करम्

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मन्त्रिणाम् मन्त्रिन् pos=n,g=m,c=6,n=p
तु तु pos=i
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
जनमेजयः जनमेजय pos=n,g=m,c=1,n=s
पर्यतप्यत परितप् pos=v,p=3,n=s,l=lan
दुःख दुःख pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
प्रत्यपिंषत् प्रतिपिष् pos=v,p=3,n=s,l=lan
करे कर pos=n,g=m,c=7,n=s
करम् कर pos=n,g=m,c=2,n=s