Original

एतत्ते कथितं राजन्यथावृत्तं यथाश्रुतम् ।श्रुत्वा तु नृपशार्दूल प्रकुरुष्व यथेप्सितम् ॥ ३२ ॥

Segmented

एतत् ते कथितम् राजन् यथावृत्तम् यथाश्रुतम् श्रुत्वा तु नृप-शार्दूल प्रकुरुष्व यथा ईप्सितम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
यथावृत्तम् यथावृत्त pos=n,g=n,c=1,n=s
यथाश्रुतम् यथाश्रुत pos=a,g=n,c=1,n=s
श्रुत्वा श्रु pos=vi
तु तु pos=i
नृप नृप pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
प्रकुरुष्व प्रकृ pos=v,p=2,n=s,l=lot
यथा यथा pos=i
ईप्सितम् ईप्सय् pos=va,g=n,c=1,n=s,f=part