Original

तेन गत्वा नृपश्रेष्ठ नगरेऽस्मिन्निवेदितम् ।यथावृत्तं तु तत्सर्वं तक्षकस्य द्विजस्य च ॥ ३१ ॥

Segmented

तेन गत्वा नृप-श्रेष्ठ नगरे ऽस्मिन् निवेदितम् यथावृत्तम् तु तत् सर्वम् तक्षकस्य द्विजस्य च

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
गत्वा गम् pos=vi
नृप नृप pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
नगरे नगर pos=n,g=n,c=7,n=s
ऽस्मिन् इदम् pos=n,g=n,c=7,n=s
निवेदितम् निवेदय् pos=va,g=n,c=1,n=s,f=part
यथावृत्तम् यथावृत्त pos=n,g=n,c=1,n=s
तु तु pos=i
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
तक्षकस्य तक्षक pos=n,g=m,c=6,n=s
द्विजस्य द्विज pos=n,g=m,c=6,n=s
pos=i