Original

स तु तेनैव वृक्षेण भस्मीभूतोऽभवत्तदा ।द्विजप्रभावाद्राजेन्द्र जीवितः सवनस्पतिः ॥ ३० ॥

Segmented

स तु तेन एव वृक्षेण भस्मीभूतो ऽभवत् तदा द्विज-प्रभावात् राज-इन्द्र जीवितः सवनस्पतिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
तेन तद् pos=n,g=m,c=3,n=s
एव एव pos=i
वृक्षेण वृक्ष pos=n,g=m,c=3,n=s
भस्मीभूतो भस्मीभू pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i
द्विज द्विज pos=n,comp=y
प्रभावात् प्रभाव pos=n,g=m,c=5,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
जीवितः जीव् pos=va,g=m,c=1,n=s,f=part
सवनस्पतिः सवनस्पति pos=a,g=m,c=1,n=s