Original

ब्रह्माणं सोऽभ्युपागम्य मुनिः पूजां चकार ह ।अनुज्ञातो गतस्तत्र शृङ्गी शुश्राव तं तदा ।सख्युः सकाशात्पितरं पित्रा ते धर्षितं तथा ॥ ३ ॥

Segmented

ब्रह्माणम् सो ऽभ्युपागम्य मुनिः पूजाम् चकार ह अनुज्ञातो गतः तत्र शृङ्गी शुश्राव तम् तदा सख्युः सकाशात् पितरम् पित्रा ते धर्षितम् तथा

Analysis

Word Lemma Parse
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभ्युपागम्य अभ्युपागम् pos=vi
मुनिः मुनि pos=n,g=m,c=1,n=s
पूजाम् पूजा pos=n,g=f,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
pos=i
अनुज्ञातो अनुज्ञा pos=va,g=m,c=1,n=s,f=part
गतः गम् pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
शृङ्गी शृङ्गिन् pos=n,g=m,c=1,n=s
शुश्राव श्रु pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
तदा तदा pos=i
सख्युः सखि pos=n,g=,c=6,n=s
सकाशात् सकाश pos=n,g=m,c=5,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
धर्षितम् धर्षय् pos=va,g=m,c=2,n=s,f=part
तथा तथा pos=i